Declension table of ?aruṇapiśaṅga

Deva

NeuterSingularDualPlural
Nominativearuṇapiśaṅgam aruṇapiśaṅge aruṇapiśaṅgāni
Vocativearuṇapiśaṅga aruṇapiśaṅge aruṇapiśaṅgāni
Accusativearuṇapiśaṅgam aruṇapiśaṅge aruṇapiśaṅgāni
Instrumentalaruṇapiśaṅgena aruṇapiśaṅgābhyām aruṇapiśaṅgaiḥ
Dativearuṇapiśaṅgāya aruṇapiśaṅgābhyām aruṇapiśaṅgebhyaḥ
Ablativearuṇapiśaṅgāt aruṇapiśaṅgābhyām aruṇapiśaṅgebhyaḥ
Genitivearuṇapiśaṅgasya aruṇapiśaṅgayoḥ aruṇapiśaṅgānām
Locativearuṇapiśaṅge aruṇapiśaṅgayoḥ aruṇapiśaṅgeṣu

Compound aruṇapiśaṅga -

Adverb -aruṇapiśaṅgam -aruṇapiśaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria