Declension table of ?aruṇapiśaṅga

Deva

MasculineSingularDualPlural
Nominativearuṇapiśaṅgaḥ aruṇapiśaṅgau aruṇapiśaṅgāḥ
Vocativearuṇapiśaṅga aruṇapiśaṅgau aruṇapiśaṅgāḥ
Accusativearuṇapiśaṅgam aruṇapiśaṅgau aruṇapiśaṅgān
Instrumentalaruṇapiśaṅgena aruṇapiśaṅgābhyām aruṇapiśaṅgaiḥ aruṇapiśaṅgebhiḥ
Dativearuṇapiśaṅgāya aruṇapiśaṅgābhyām aruṇapiśaṅgebhyaḥ
Ablativearuṇapiśaṅgāt aruṇapiśaṅgābhyām aruṇapiśaṅgebhyaḥ
Genitivearuṇapiśaṅgasya aruṇapiśaṅgayoḥ aruṇapiśaṅgānām
Locativearuṇapiśaṅge aruṇapiśaṅgayoḥ aruṇapiśaṅgeṣu

Compound aruṇapiśaṅga -

Adverb -aruṇapiśaṅgam -aruṇapiśaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria