Declension table of ?aruṇaketubrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativearuṇaketubrāhmaṇam aruṇaketubrāhmaṇe aruṇaketubrāhmaṇāni
Vocativearuṇaketubrāhmaṇa aruṇaketubrāhmaṇe aruṇaketubrāhmaṇāni
Accusativearuṇaketubrāhmaṇam aruṇaketubrāhmaṇe aruṇaketubrāhmaṇāni
Instrumentalaruṇaketubrāhmaṇena aruṇaketubrāhmaṇābhyām aruṇaketubrāhmaṇaiḥ
Dativearuṇaketubrāhmaṇāya aruṇaketubrāhmaṇābhyām aruṇaketubrāhmaṇebhyaḥ
Ablativearuṇaketubrāhmaṇāt aruṇaketubrāhmaṇābhyām aruṇaketubrāhmaṇebhyaḥ
Genitivearuṇaketubrāhmaṇasya aruṇaketubrāhmaṇayoḥ aruṇaketubrāhmaṇānām
Locativearuṇaketubrāhmaṇe aruṇaketubrāhmaṇayoḥ aruṇaketubrāhmaṇeṣu

Compound aruṇaketubrāhmaṇa -

Adverb -aruṇaketubrāhmaṇam -aruṇaketubrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria