Declension table of ?aruṇaita

Deva

MasculineSingularDualPlural
Nominativearuṇaitaḥ aruṇaitau aruṇaitāḥ
Vocativearuṇaita aruṇaitau aruṇaitāḥ
Accusativearuṇaitam aruṇaitau aruṇaitān
Instrumentalaruṇaitena aruṇaitābhyām aruṇaitaiḥ aruṇaitebhiḥ
Dativearuṇaitāya aruṇaitābhyām aruṇaitebhyaḥ
Ablativearuṇaitāt aruṇaitābhyām aruṇaitebhyaḥ
Genitivearuṇaitasya aruṇaitayoḥ aruṇaitānām
Locativearuṇaite aruṇaitayoḥ aruṇaiteṣu

Compound aruṇaita -

Adverb -aruṇaitam -aruṇaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria