Declension table of ?aruṇadatī

Deva

FeminineSingularDualPlural
Nominativearuṇadatī aruṇadatyau aruṇadatyaḥ
Vocativearuṇadati aruṇadatyau aruṇadatyaḥ
Accusativearuṇadatīm aruṇadatyau aruṇadatīḥ
Instrumentalaruṇadatyā aruṇadatībhyām aruṇadatībhiḥ
Dativearuṇadatyai aruṇadatībhyām aruṇadatībhyaḥ
Ablativearuṇadatyāḥ aruṇadatībhyām aruṇadatībhyaḥ
Genitivearuṇadatyāḥ aruṇadatyoḥ aruṇadatīnām
Locativearuṇadatyām aruṇadatyoḥ aruṇadatīṣu

Compound aruṇadati - aruṇadatī -

Adverb -aruṇadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria