Declension table of ?aruṇāditya

Deva

MasculineSingularDualPlural
Nominativearuṇādityaḥ aruṇādityau aruṇādityāḥ
Vocativearuṇāditya aruṇādityau aruṇādityāḥ
Accusativearuṇādityam aruṇādityau aruṇādityān
Instrumentalaruṇādityena aruṇādityābhyām aruṇādityaiḥ aruṇādityebhiḥ
Dativearuṇādityāya aruṇādityābhyām aruṇādityebhyaḥ
Ablativearuṇādityāt aruṇādityābhyām aruṇādityebhyaḥ
Genitivearuṇādityasya aruṇādityayoḥ aruṇādityānām
Locativearuṇāditye aruṇādityayoḥ aruṇādityeṣu

Compound aruṇāditya -

Adverb -aruṇādityam -aruṇādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria