Declension table of ?aruntudā

Deva

FeminineSingularDualPlural
Nominativearuntudā aruntude aruntudāḥ
Vocativearuntude aruntude aruntudāḥ
Accusativearuntudām aruntude aruntudāḥ
Instrumentalaruntudayā aruntudābhyām aruntudābhiḥ
Dativearuntudāyai aruntudābhyām aruntudābhyaḥ
Ablativearuntudāyāḥ aruntudābhyām aruntudābhyaḥ
Genitivearuntudāyāḥ aruntudayoḥ aruntudānām
Locativearuntudāyām aruntudayoḥ aruntudāsu

Adverb -aruntudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria