Declension table of ?arthopakṣepakā

Deva

FeminineSingularDualPlural
Nominativearthopakṣepakā arthopakṣepake arthopakṣepakāḥ
Vocativearthopakṣepake arthopakṣepake arthopakṣepakāḥ
Accusativearthopakṣepakām arthopakṣepake arthopakṣepakāḥ
Instrumentalarthopakṣepakayā arthopakṣepakābhyām arthopakṣepakābhiḥ
Dativearthopakṣepakāyai arthopakṣepakābhyām arthopakṣepakābhyaḥ
Ablativearthopakṣepakāyāḥ arthopakṣepakābhyām arthopakṣepakābhyaḥ
Genitivearthopakṣepakāyāḥ arthopakṣepakayoḥ arthopakṣepakāṇām
Locativearthopakṣepakāyām arthopakṣepakayoḥ arthopakṣepakāsu

Adverb -arthopakṣepakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria