Declension table of ?arthopakṣepaka

Deva

NeuterSingularDualPlural
Nominativearthopakṣepakam arthopakṣepake arthopakṣepakāṇi
Vocativearthopakṣepaka arthopakṣepake arthopakṣepakāṇi
Accusativearthopakṣepakam arthopakṣepake arthopakṣepakāṇi
Instrumentalarthopakṣepakeṇa arthopakṣepakābhyām arthopakṣepakaiḥ
Dativearthopakṣepakāya arthopakṣepakābhyām arthopakṣepakebhyaḥ
Ablativearthopakṣepakāt arthopakṣepakābhyām arthopakṣepakebhyaḥ
Genitivearthopakṣepakasya arthopakṣepakayoḥ arthopakṣepakāṇām
Locativearthopakṣepake arthopakṣepakayoḥ arthopakṣepakeṣu

Compound arthopakṣepaka -

Adverb -arthopakṣepakam -arthopakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria