Declension table of ?arthopakṣepaka

Deva

MasculineSingularDualPlural
Nominativearthopakṣepakaḥ arthopakṣepakau arthopakṣepakāḥ
Vocativearthopakṣepaka arthopakṣepakau arthopakṣepakāḥ
Accusativearthopakṣepakam arthopakṣepakau arthopakṣepakān
Instrumentalarthopakṣepakeṇa arthopakṣepakābhyām arthopakṣepakaiḥ arthopakṣepakebhiḥ
Dativearthopakṣepakāya arthopakṣepakābhyām arthopakṣepakebhyaḥ
Ablativearthopakṣepakāt arthopakṣepakābhyām arthopakṣepakebhyaḥ
Genitivearthopakṣepakasya arthopakṣepakayoḥ arthopakṣepakāṇām
Locativearthopakṣepake arthopakṣepakayoḥ arthopakṣepakeṣu

Compound arthopakṣepaka -

Adverb -arthopakṣepakam -arthopakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria