Declension table of ?arthopakṣepaṇa

Deva

NeuterSingularDualPlural
Nominativearthopakṣepaṇam arthopakṣepaṇe arthopakṣepaṇāni
Vocativearthopakṣepaṇa arthopakṣepaṇe arthopakṣepaṇāni
Accusativearthopakṣepaṇam arthopakṣepaṇe arthopakṣepaṇāni
Instrumentalarthopakṣepaṇena arthopakṣepaṇābhyām arthopakṣepaṇaiḥ
Dativearthopakṣepaṇāya arthopakṣepaṇābhyām arthopakṣepaṇebhyaḥ
Ablativearthopakṣepaṇāt arthopakṣepaṇābhyām arthopakṣepaṇebhyaḥ
Genitivearthopakṣepaṇasya arthopakṣepaṇayoḥ arthopakṣepaṇānām
Locativearthopakṣepaṇe arthopakṣepaṇayoḥ arthopakṣepaṇeṣu

Compound arthopakṣepaṇa -

Adverb -arthopakṣepaṇam -arthopakṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria