Declension table of arthitva

Deva

NeuterSingularDualPlural
Nominativearthitvam arthitve arthitvāni
Vocativearthitva arthitve arthitvāni
Accusativearthitvam arthitve arthitvāni
Instrumentalarthitvena arthitvābhyām arthitvaiḥ
Dativearthitvāya arthitvābhyām arthitvebhyaḥ
Ablativearthitvāt arthitvābhyām arthitvebhyaḥ
Genitivearthitvasya arthitvayoḥ arthitvānām
Locativearthitve arthitvayoḥ arthitveṣu

Compound arthitva -

Adverb -arthitvam -arthitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria