Declension table of ?arthitavya

Deva

NeuterSingularDualPlural
Nominativearthitavyam arthitavye arthitavyāni
Vocativearthitavya arthitavye arthitavyāni
Accusativearthitavyam arthitavye arthitavyāni
Instrumentalarthitavyena arthitavyābhyām arthitavyaiḥ
Dativearthitavyāya arthitavyābhyām arthitavyebhyaḥ
Ablativearthitavyāt arthitavyābhyām arthitavyebhyaḥ
Genitivearthitavyasya arthitavyayoḥ arthitavyānām
Locativearthitavye arthitavyayoḥ arthitavyeṣu

Compound arthitavya -

Adverb -arthitavyam -arthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria