Declension table of ?arthitavya

Deva

MasculineSingularDualPlural
Nominativearthitavyaḥ arthitavyau arthitavyāḥ
Vocativearthitavya arthitavyau arthitavyāḥ
Accusativearthitavyam arthitavyau arthitavyān
Instrumentalarthitavyena arthitavyābhyām arthitavyaiḥ arthitavyebhiḥ
Dativearthitavyāya arthitavyābhyām arthitavyebhyaḥ
Ablativearthitavyāt arthitavyābhyām arthitavyebhyaḥ
Genitivearthitavyasya arthitavyayoḥ arthitavyānām
Locativearthitavye arthitavyayoḥ arthitavyeṣu

Compound arthitavya -

Adverb -arthitavyam -arthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria