Declension table of arthitā

Deva

FeminineSingularDualPlural
Nominativearthitā arthite arthitāḥ
Vocativearthite arthite arthitāḥ
Accusativearthitām arthite arthitāḥ
Instrumentalarthitayā arthitābhyām arthitābhiḥ
Dativearthitāyai arthitābhyām arthitābhyaḥ
Ablativearthitāyāḥ arthitābhyām arthitābhyaḥ
Genitivearthitāyāḥ arthitayoḥ arthitānām
Locativearthitāyām arthitayoḥ arthitāsu

Adverb -arthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria