Declension table of arthita

Deva

MasculineSingularDualPlural
Nominativearthitaḥ arthitau arthitāḥ
Vocativearthita arthitau arthitāḥ
Accusativearthitam arthitau arthitān
Instrumentalarthitena arthitābhyām arthitaiḥ arthitebhiḥ
Dativearthitāya arthitābhyām arthitebhyaḥ
Ablativearthitāt arthitābhyām arthitebhyaḥ
Genitivearthitasya arthitayoḥ arthitānām
Locativearthite arthitayoḥ arthiteṣu

Compound arthita -

Adverb -arthitam -arthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria