Declension table of ?arthika

Deva

NeuterSingularDualPlural
Nominativearthikam arthike arthikāni
Vocativearthika arthike arthikāni
Accusativearthikam arthike arthikāni
Instrumentalarthikena arthikābhyām arthikaiḥ
Dativearthikāya arthikābhyām arthikebhyaḥ
Ablativearthikāt arthikābhyām arthikebhyaḥ
Genitivearthikasya arthikayoḥ arthikānām
Locativearthike arthikayoḥ arthikeṣu

Compound arthika -

Adverb -arthikam -arthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria