Declension table of ?arthika

Deva

MasculineSingularDualPlural
Nominativearthikaḥ arthikau arthikāḥ
Vocativearthika arthikau arthikāḥ
Accusativearthikam arthikau arthikān
Instrumentalarthikena arthikābhyām arthikaiḥ arthikebhiḥ
Dativearthikāya arthikābhyām arthikebhyaḥ
Ablativearthikāt arthikābhyām arthikebhyaḥ
Genitivearthikasya arthikayoḥ arthikānām
Locativearthike arthikayoḥ arthikeṣu

Compound arthika -

Adverb -arthikam -arthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria