Declension table of ?arthīya

Deva

MasculineSingularDualPlural
Nominativearthīyaḥ arthīyau arthīyāḥ
Vocativearthīya arthīyau arthīyāḥ
Accusativearthīyam arthīyau arthīyān
Instrumentalarthīyena arthīyābhyām arthīyaiḥ arthīyebhiḥ
Dativearthīyāya arthīyābhyām arthīyebhyaḥ
Ablativearthīyāt arthīyābhyām arthīyebhyaḥ
Genitivearthīyasya arthīyayoḥ arthīyānām
Locativearthīye arthīyayoḥ arthīyeṣu

Compound arthīya -

Adverb -arthīyam -arthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria