Declension table of ?arthibhāva

Deva

MasculineSingularDualPlural
Nominativearthibhāvaḥ arthibhāvau arthibhāvāḥ
Vocativearthibhāva arthibhāvau arthibhāvāḥ
Accusativearthibhāvam arthibhāvau arthibhāvān
Instrumentalarthibhāvena arthibhāvābhyām arthibhāvaiḥ arthibhāvebhiḥ
Dativearthibhāvāya arthibhāvābhyām arthibhāvebhyaḥ
Ablativearthibhāvāt arthibhāvābhyām arthibhāvebhyaḥ
Genitivearthibhāvasya arthibhāvayoḥ arthibhāvānām
Locativearthibhāve arthibhāvayoḥ arthibhāveṣu

Compound arthibhāva -

Adverb -arthibhāvam -arthibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria