Declension table of ?arthetā

Deva

FeminineSingularDualPlural
Nominativearthetā arthete arthetāḥ
Vocativearthete arthete arthetāḥ
Accusativearthetām arthete arthetāḥ
Instrumentalarthetayā arthetābhyām arthetābhiḥ
Dativearthetāyai arthetābhyām arthetābhyaḥ
Ablativearthetāyāḥ arthetābhyām arthetābhyaḥ
Genitivearthetāyāḥ arthetayoḥ arthetānām
Locativearthetāyām arthetayoḥ arthetāsu

Adverb -arthetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria