Declension table of ?arthaśleṣa

Deva

MasculineSingularDualPlural
Nominativearthaśleṣaḥ arthaśleṣau arthaśleṣāḥ
Vocativearthaśleṣa arthaśleṣau arthaśleṣāḥ
Accusativearthaśleṣam arthaśleṣau arthaśleṣān
Instrumentalarthaśleṣeṇa arthaśleṣābhyām arthaśleṣaiḥ arthaśleṣebhiḥ
Dativearthaśleṣāya arthaśleṣābhyām arthaśleṣebhyaḥ
Ablativearthaśleṣāt arthaśleṣābhyām arthaśleṣebhyaḥ
Genitivearthaśleṣasya arthaśleṣayoḥ arthaśleṣāṇām
Locativearthaśleṣe arthaśleṣayoḥ arthaśleṣeṣu

Compound arthaśleṣa -

Adverb -arthaśleṣam -arthaśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria