Declension table of ?arthaśauca

Deva

NeuterSingularDualPlural
Nominativearthaśaucam arthaśauce arthaśaucāni
Vocativearthaśauca arthaśauce arthaśaucāni
Accusativearthaśaucam arthaśauce arthaśaucāni
Instrumentalarthaśaucena arthaśaucābhyām arthaśaucaiḥ
Dativearthaśaucāya arthaśaucābhyām arthaśaucebhyaḥ
Ablativearthaśaucāt arthaśaucābhyām arthaśaucebhyaḥ
Genitivearthaśaucasya arthaśaucayoḥ arthaśaucānām
Locativearthaśauce arthaśaucayoḥ arthaśauceṣu

Compound arthaśauca -

Adverb -arthaśaucam -arthaśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria