Declension table of ?arthaśāstrakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthaśāstrakam | arthaśāstrake | arthaśāstrakāṇi |
Vocative | arthaśāstraka | arthaśāstrake | arthaśāstrakāṇi |
Accusative | arthaśāstrakam | arthaśāstrake | arthaśāstrakāṇi |
Instrumental | arthaśāstrakeṇa | arthaśāstrakābhyām | arthaśāstrakaiḥ |
Dative | arthaśāstrakāya | arthaśāstrakābhyām | arthaśāstrakebhyaḥ |
Ablative | arthaśāstrakāt | arthaśāstrakābhyām | arthaśāstrakebhyaḥ |
Genitive | arthaśāstrakasya | arthaśāstrakayoḥ | arthaśāstrakāṇām |
Locative | arthaśāstrake | arthaśāstrakayoḥ | arthaśāstrakeṣu |