Declension table of ?arthaśāstraka

Deva

NeuterSingularDualPlural
Nominativearthaśāstrakam arthaśāstrake arthaśāstrakāṇi
Vocativearthaśāstraka arthaśāstrake arthaśāstrakāṇi
Accusativearthaśāstrakam arthaśāstrake arthaśāstrakāṇi
Instrumentalarthaśāstrakeṇa arthaśāstrakābhyām arthaśāstrakaiḥ
Dativearthaśāstrakāya arthaśāstrakābhyām arthaśāstrakebhyaḥ
Ablativearthaśāstrakāt arthaśāstrakābhyām arthaśāstrakebhyaḥ
Genitivearthaśāstrakasya arthaśāstrakayoḥ arthaśāstrakāṇām
Locativearthaśāstrake arthaśāstrakayoḥ arthaśāstrakeṣu

Compound arthaśāstraka -

Adverb -arthaśāstrakam -arthaśāstrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria