Declension table of ?arthaśālin

Deva

MasculineSingularDualPlural
Nominativearthaśālī arthaśālinau arthaśālinaḥ
Vocativearthaśālin arthaśālinau arthaśālinaḥ
Accusativearthaśālinam arthaśālinau arthaśālinaḥ
Instrumentalarthaśālinā arthaśālibhyām arthaśālibhiḥ
Dativearthaśāline arthaśālibhyām arthaśālibhyaḥ
Ablativearthaśālinaḥ arthaśālibhyām arthaśālibhyaḥ
Genitivearthaśālinaḥ arthaśālinoḥ arthaśālinām
Locativearthaśālini arthaśālinoḥ arthaśāliṣu

Compound arthaśāli -

Adverb -arthaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria