Declension table of ?arthaśālinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthaśālī | arthaśālinau | arthaśālinaḥ |
Vocative | arthaśālin | arthaśālinau | arthaśālinaḥ |
Accusative | arthaśālinam | arthaśālinau | arthaśālinaḥ |
Instrumental | arthaśālinā | arthaśālibhyām | arthaśālibhiḥ |
Dative | arthaśāline | arthaśālibhyām | arthaśālibhyaḥ |
Ablative | arthaśālinaḥ | arthaśālibhyām | arthaśālibhyaḥ |
Genitive | arthaśālinaḥ | arthaśālinoḥ | arthaśālinām |
Locative | arthaśālini | arthaśālinoḥ | arthaśāliṣu |