Declension table of ?arthayuktā

Deva

FeminineSingularDualPlural
Nominativearthayuktā arthayukte arthayuktāḥ
Vocativearthayukte arthayukte arthayuktāḥ
Accusativearthayuktām arthayukte arthayuktāḥ
Instrumentalarthayuktayā arthayuktābhyām arthayuktābhiḥ
Dativearthayuktāyai arthayuktābhyām arthayuktābhyaḥ
Ablativearthayuktāyāḥ arthayuktābhyām arthayuktābhyaḥ
Genitivearthayuktāyāḥ arthayuktayoḥ arthayuktānām
Locativearthayuktāyām arthayuktayoḥ arthayuktāsu

Adverb -arthayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria