Declension table of ?arthayukta

Deva

MasculineSingularDualPlural
Nominativearthayuktaḥ arthayuktau arthayuktāḥ
Vocativearthayukta arthayuktau arthayuktāḥ
Accusativearthayuktam arthayuktau arthayuktān
Instrumentalarthayuktena arthayuktābhyām arthayuktaiḥ arthayuktebhiḥ
Dativearthayuktāya arthayuktābhyām arthayuktebhyaḥ
Ablativearthayuktāt arthayuktābhyām arthayuktebhyaḥ
Genitivearthayuktasya arthayuktayoḥ arthayuktānām
Locativearthayukte arthayuktayoḥ arthayukteṣu

Compound arthayukta -

Adverb -arthayuktam -arthayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria