Declension table of ?arthayuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthayuktaḥ | arthayuktau | arthayuktāḥ |
Vocative | arthayukta | arthayuktau | arthayuktāḥ |
Accusative | arthayuktam | arthayuktau | arthayuktān |
Instrumental | arthayuktena | arthayuktābhyām | arthayuktaiḥ arthayuktebhiḥ |
Dative | arthayuktāya | arthayuktābhyām | arthayuktebhyaḥ |
Ablative | arthayuktāt | arthayuktābhyām | arthayuktebhyaḥ |
Genitive | arthayuktasya | arthayuktayoḥ | arthayuktānām |
Locative | arthayukte | arthayuktayoḥ | arthayukteṣu |