Declension table of ?arthayogya

Deva

NeuterSingularDualPlural
Nominativearthayogyam arthayogye arthayogyāni
Vocativearthayogya arthayogye arthayogyāni
Accusativearthayogyam arthayogye arthayogyāni
Instrumentalarthayogyena arthayogyābhyām arthayogyaiḥ
Dativearthayogyāya arthayogyābhyām arthayogyebhyaḥ
Ablativearthayogyāt arthayogyābhyām arthayogyebhyaḥ
Genitivearthayogyasya arthayogyayoḥ arthayogyānām
Locativearthayogye arthayogyayoḥ arthayogyeṣu

Compound arthayogya -

Adverb -arthayogyam -arthayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria