Declension table of ?arthavyayasaha

Deva

MasculineSingularDualPlural
Nominativearthavyayasahaḥ arthavyayasahau arthavyayasahāḥ
Vocativearthavyayasaha arthavyayasahau arthavyayasahāḥ
Accusativearthavyayasaham arthavyayasahau arthavyayasahān
Instrumentalarthavyayasahena arthavyayasahābhyām arthavyayasahaiḥ arthavyayasahebhiḥ
Dativearthavyayasahāya arthavyayasahābhyām arthavyayasahebhyaḥ
Ablativearthavyayasahāt arthavyayasahābhyām arthavyayasahebhyaḥ
Genitivearthavyayasahasya arthavyayasahayoḥ arthavyayasahānām
Locativearthavyayasahe arthavyayasahayoḥ arthavyayasaheṣu

Compound arthavyayasaha -

Adverb -arthavyayasaham -arthavyayasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria