Declension table of ?arthaviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativearthaviśeṣaṇam arthaviśeṣaṇe arthaviśeṣaṇāni
Vocativearthaviśeṣaṇa arthaviśeṣaṇe arthaviśeṣaṇāni
Accusativearthaviśeṣaṇam arthaviśeṣaṇe arthaviśeṣaṇāni
Instrumentalarthaviśeṣaṇena arthaviśeṣaṇābhyām arthaviśeṣaṇaiḥ
Dativearthaviśeṣaṇāya arthaviśeṣaṇābhyām arthaviśeṣaṇebhyaḥ
Ablativearthaviśeṣaṇāt arthaviśeṣaṇābhyām arthaviśeṣaṇebhyaḥ
Genitivearthaviśeṣaṇasya arthaviśeṣaṇayoḥ arthaviśeṣaṇānām
Locativearthaviśeṣaṇe arthaviśeṣaṇayoḥ arthaviśeṣaṇeṣu

Compound arthaviśeṣaṇa -

Adverb -arthaviśeṣaṇam -arthaviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria