Declension table of ?arthavipatti

Deva

FeminineSingularDualPlural
Nominativearthavipattiḥ arthavipattī arthavipattayaḥ
Vocativearthavipatte arthavipattī arthavipattayaḥ
Accusativearthavipattim arthavipattī arthavipattīḥ
Instrumentalarthavipattyā arthavipattibhyām arthavipattibhiḥ
Dativearthavipattyai arthavipattaye arthavipattibhyām arthavipattibhyaḥ
Ablativearthavipattyāḥ arthavipatteḥ arthavipattibhyām arthavipattibhyaḥ
Genitivearthavipattyāḥ arthavipatteḥ arthavipattyoḥ arthavipattīnām
Locativearthavipattyām arthavipattau arthavipattyoḥ arthavipattiṣu

Compound arthavipatti -

Adverb -arthavipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria