Declension table of ?arthavināśana

Deva

NeuterSingularDualPlural
Nominativearthavināśanam arthavināśane arthavināśanāni
Vocativearthavināśana arthavināśane arthavināśanāni
Accusativearthavināśanam arthavināśane arthavināśanāni
Instrumentalarthavināśanena arthavināśanābhyām arthavināśanaiḥ
Dativearthavināśanāya arthavināśanābhyām arthavināśanebhyaḥ
Ablativearthavināśanāt arthavināśanābhyām arthavināśanebhyaḥ
Genitivearthavināśanasya arthavināśanayoḥ arthavināśanānām
Locativearthavināśane arthavināśanayoḥ arthavināśaneṣu

Compound arthavināśana -

Adverb -arthavināśanam -arthavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria