Declension table of ?arthavināśana

Deva

MasculineSingularDualPlural
Nominativearthavināśanaḥ arthavināśanau arthavināśanāḥ
Vocativearthavināśana arthavināśanau arthavināśanāḥ
Accusativearthavināśanam arthavināśanau arthavināśanān
Instrumentalarthavināśanena arthavināśanābhyām arthavināśanaiḥ arthavināśanebhiḥ
Dativearthavināśanāya arthavināśanābhyām arthavināśanebhyaḥ
Ablativearthavināśanāt arthavināśanābhyām arthavināśanebhyaḥ
Genitivearthavināśanasya arthavināśanayoḥ arthavināśanānām
Locativearthavināśane arthavināśanayoḥ arthavināśaneṣu

Compound arthavināśana -

Adverb -arthavināśanam -arthavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria