Declension table of ?arthavidyā

Deva

FeminineSingularDualPlural
Nominativearthavidyā arthavidye arthavidyāḥ
Vocativearthavidye arthavidye arthavidyāḥ
Accusativearthavidyām arthavidye arthavidyāḥ
Instrumentalarthavidyayā arthavidyābhyām arthavidyābhiḥ
Dativearthavidyāyai arthavidyābhyām arthavidyābhyaḥ
Ablativearthavidyāyāḥ arthavidyābhyām arthavidyābhyaḥ
Genitivearthavidyāyāḥ arthavidyayoḥ arthavidyānām
Locativearthavidyāyām arthavidyayoḥ arthavidyāsu

Adverb -arthavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria