Declension table of ?arthavid

Deva

MasculineSingularDualPlural
Nominativearthavit arthavidau arthavidaḥ
Vocativearthavit arthavidau arthavidaḥ
Accusativearthavidam arthavidau arthavidaḥ
Instrumentalarthavidā arthavidbhyām arthavidbhiḥ
Dativearthavide arthavidbhyām arthavidbhyaḥ
Ablativearthavidaḥ arthavidbhyām arthavidbhyaḥ
Genitivearthavidaḥ arthavidoḥ arthavidām
Locativearthavidi arthavidoḥ arthavitsu

Compound arthavit -

Adverb -arthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria