Declension table of ?arthavatā

Deva

FeminineSingularDualPlural
Nominativearthavatā arthavate arthavatāḥ
Vocativearthavate arthavate arthavatāḥ
Accusativearthavatām arthavate arthavatāḥ
Instrumentalarthavatayā arthavatābhyām arthavatābhiḥ
Dativearthavatāyai arthavatābhyām arthavatābhyaḥ
Ablativearthavatāyāḥ arthavatābhyām arthavatābhyaḥ
Genitivearthavatāyāḥ arthavatayoḥ arthavatānām
Locativearthavatāyām arthavatayoḥ arthavatāsu

Adverb -arthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria