Declension table of arthavat

Deva

NeuterSingularDualPlural
Nominativearthavat arthavantī arthavatī arthavanti
Vocativearthavat arthavantī arthavatī arthavanti
Accusativearthavat arthavantī arthavatī arthavanti
Instrumentalarthavatā arthavadbhyām arthavadbhiḥ
Dativearthavate arthavadbhyām arthavadbhyaḥ
Ablativearthavataḥ arthavadbhyām arthavadbhyaḥ
Genitivearthavataḥ arthavatoḥ arthavatām
Locativearthavati arthavatoḥ arthavatsu

Adverb -arthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria