Declension table of arthavat

Deva

MasculineSingularDualPlural
Nominativearthavān arthavantau arthavantaḥ
Vocativearthavan arthavantau arthavantaḥ
Accusativearthavantam arthavantau arthavataḥ
Instrumentalarthavatā arthavadbhyām arthavadbhiḥ
Dativearthavate arthavadbhyām arthavadbhyaḥ
Ablativearthavataḥ arthavadbhyām arthavadbhyaḥ
Genitivearthavataḥ arthavatoḥ arthavatām
Locativearthavati arthavatoḥ arthavatsu

Compound arthavat -

Adverb -arthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria