Declension table of ?arthavarjitā

Deva

FeminineSingularDualPlural
Nominativearthavarjitā arthavarjite arthavarjitāḥ
Vocativearthavarjite arthavarjite arthavarjitāḥ
Accusativearthavarjitām arthavarjite arthavarjitāḥ
Instrumentalarthavarjitayā arthavarjitābhyām arthavarjitābhiḥ
Dativearthavarjitāyai arthavarjitābhyām arthavarjitābhyaḥ
Ablativearthavarjitāyāḥ arthavarjitābhyām arthavarjitābhyaḥ
Genitivearthavarjitāyāḥ arthavarjitayoḥ arthavarjitānām
Locativearthavarjitāyām arthavarjitayoḥ arthavarjitāsu

Adverb -arthavarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria