Declension table of ?arthavarjita

Deva

NeuterSingularDualPlural
Nominativearthavarjitam arthavarjite arthavarjitāni
Vocativearthavarjita arthavarjite arthavarjitāni
Accusativearthavarjitam arthavarjite arthavarjitāni
Instrumentalarthavarjitena arthavarjitābhyām arthavarjitaiḥ
Dativearthavarjitāya arthavarjitābhyām arthavarjitebhyaḥ
Ablativearthavarjitāt arthavarjitābhyām arthavarjitebhyaḥ
Genitivearthavarjitasya arthavarjitayoḥ arthavarjitānām
Locativearthavarjite arthavarjitayoḥ arthavarjiteṣu

Compound arthavarjita -

Adverb -arthavarjitam -arthavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria