Declension table of ?arthavarjita

Deva

MasculineSingularDualPlural
Nominativearthavarjitaḥ arthavarjitau arthavarjitāḥ
Vocativearthavarjita arthavarjitau arthavarjitāḥ
Accusativearthavarjitam arthavarjitau arthavarjitān
Instrumentalarthavarjitena arthavarjitābhyām arthavarjitaiḥ arthavarjitebhiḥ
Dativearthavarjitāya arthavarjitābhyām arthavarjitebhyaḥ
Ablativearthavarjitāt arthavarjitābhyām arthavarjitebhyaḥ
Genitivearthavarjitasya arthavarjitayoḥ arthavarjitānām
Locativearthavarjite arthavarjitayoḥ arthavarjiteṣu

Compound arthavarjita -

Adverb -arthavarjitam -arthavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria