Declension table of ?arthavargīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthavargīyaḥ | arthavargīyau | arthavargīyāḥ |
Vocative | arthavargīya | arthavargīyau | arthavargīyāḥ |
Accusative | arthavargīyam | arthavargīyau | arthavargīyān |
Instrumental | arthavargīyeṇa | arthavargīyābhyām | arthavargīyaiḥ arthavargīyebhiḥ |
Dative | arthavargīyāya | arthavargīyābhyām | arthavargīyebhyaḥ |
Ablative | arthavargīyāt | arthavargīyābhyām | arthavargīyebhyaḥ |
Genitive | arthavargīyasya | arthavargīyayoḥ | arthavargīyāṇām |
Locative | arthavargīye | arthavargīyayoḥ | arthavargīyeṣu |