Declension table of ?arthavādinī

Deva

FeminineSingularDualPlural
Nominativearthavādinī arthavādinyau arthavādinyaḥ
Vocativearthavādini arthavādinyau arthavādinyaḥ
Accusativearthavādinīm arthavādinyau arthavādinīḥ
Instrumentalarthavādinyā arthavādinībhyām arthavādinībhiḥ
Dativearthavādinyai arthavādinībhyām arthavādinībhyaḥ
Ablativearthavādinyāḥ arthavādinībhyām arthavādinībhyaḥ
Genitivearthavādinyāḥ arthavādinyoḥ arthavādinīnām
Locativearthavādinyām arthavādinyoḥ arthavādinīṣu

Compound arthavādini - arthavādinī -

Adverb -arthavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria