Declension table of ?arthavādin

Deva

MasculineSingularDualPlural
Nominativearthavādī arthavādinau arthavādinaḥ
Vocativearthavādin arthavādinau arthavādinaḥ
Accusativearthavādinam arthavādinau arthavādinaḥ
Instrumentalarthavādinā arthavādibhyām arthavādibhiḥ
Dativearthavādine arthavādibhyām arthavādibhyaḥ
Ablativearthavādinaḥ arthavādibhyām arthavādibhyaḥ
Genitivearthavādinaḥ arthavādinoḥ arthavādinām
Locativearthavādini arthavādinoḥ arthavādiṣu

Compound arthavādi -

Adverb -arthavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria