Declension table of ?arthavṛddhi

Deva

FeminineSingularDualPlural
Nominativearthavṛddhiḥ arthavṛddhī arthavṛddhayaḥ
Vocativearthavṛddhe arthavṛddhī arthavṛddhayaḥ
Accusativearthavṛddhim arthavṛddhī arthavṛddhīḥ
Instrumentalarthavṛddhyā arthavṛddhibhyām arthavṛddhibhiḥ
Dativearthavṛddhyai arthavṛddhaye arthavṛddhibhyām arthavṛddhibhyaḥ
Ablativearthavṛddhyāḥ arthavṛddheḥ arthavṛddhibhyām arthavṛddhibhyaḥ
Genitivearthavṛddhyāḥ arthavṛddheḥ arthavṛddhyoḥ arthavṛddhīnām
Locativearthavṛddhyām arthavṛddhau arthavṛddhyoḥ arthavṛddhiṣu

Compound arthavṛddhi -

Adverb -arthavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria