Declension table of ?arthasiddhā

Deva

FeminineSingularDualPlural
Nominativearthasiddhā arthasiddhe arthasiddhāḥ
Vocativearthasiddhe arthasiddhe arthasiddhāḥ
Accusativearthasiddhām arthasiddhe arthasiddhāḥ
Instrumentalarthasiddhayā arthasiddhābhyām arthasiddhābhiḥ
Dativearthasiddhāyai arthasiddhābhyām arthasiddhābhyaḥ
Ablativearthasiddhāyāḥ arthasiddhābhyām arthasiddhābhyaḥ
Genitivearthasiddhāyāḥ arthasiddhayoḥ arthasiddhānām
Locativearthasiddhāyām arthasiddhayoḥ arthasiddhāsu

Adverb -arthasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria