Declension table of ?arthasiddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthasiddham | arthasiddhe | arthasiddhāni |
Vocative | arthasiddha | arthasiddhe | arthasiddhāni |
Accusative | arthasiddham | arthasiddhe | arthasiddhāni |
Instrumental | arthasiddhena | arthasiddhābhyām | arthasiddhaiḥ |
Dative | arthasiddhāya | arthasiddhābhyām | arthasiddhebhyaḥ |
Ablative | arthasiddhāt | arthasiddhābhyām | arthasiddhebhyaḥ |
Genitive | arthasiddhasya | arthasiddhayoḥ | arthasiddhānām |
Locative | arthasiddhe | arthasiddhayoḥ | arthasiddheṣu |