Declension table of ?arthasiddha

Deva

NeuterSingularDualPlural
Nominativearthasiddham arthasiddhe arthasiddhāni
Vocativearthasiddha arthasiddhe arthasiddhāni
Accusativearthasiddham arthasiddhe arthasiddhāni
Instrumentalarthasiddhena arthasiddhābhyām arthasiddhaiḥ
Dativearthasiddhāya arthasiddhābhyām arthasiddhebhyaḥ
Ablativearthasiddhāt arthasiddhābhyām arthasiddhebhyaḥ
Genitivearthasiddhasya arthasiddhayoḥ arthasiddhānām
Locativearthasiddhe arthasiddhayoḥ arthasiddheṣu

Compound arthasiddha -

Adverb -arthasiddham -arthasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria