Declension table of ?arthasampādana

Deva

NeuterSingularDualPlural
Nominativearthasampādanam arthasampādane arthasampādanāni
Vocativearthasampādana arthasampādane arthasampādanāni
Accusativearthasampādanam arthasampādane arthasampādanāni
Instrumentalarthasampādanena arthasampādanābhyām arthasampādanaiḥ
Dativearthasampādanāya arthasampādanābhyām arthasampādanebhyaḥ
Ablativearthasampādanāt arthasampādanābhyām arthasampādanebhyaḥ
Genitivearthasampādanasya arthasampādanayoḥ arthasampādanānām
Locativearthasampādane arthasampādanayoḥ arthasampādaneṣu

Compound arthasampādana -

Adverb -arthasampādanam -arthasampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria