Declension table of ?arthasampādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthasampādanam | arthasampādane | arthasampādanāni |
Vocative | arthasampādana | arthasampādane | arthasampādanāni |
Accusative | arthasampādanam | arthasampādane | arthasampādanāni |
Instrumental | arthasampādanena | arthasampādanābhyām | arthasampādanaiḥ |
Dative | arthasampādanāya | arthasampādanābhyām | arthasampādanebhyaḥ |
Ablative | arthasampādanāt | arthasampādanābhyām | arthasampādanebhyaḥ |
Genitive | arthasampādanasya | arthasampādanayoḥ | arthasampādanānām |
Locative | arthasampādane | arthasampādanayoḥ | arthasampādaneṣu |