Declension table of ?arthasambhavā

Deva

FeminineSingularDualPlural
Nominativearthasambhavā arthasambhave arthasambhavāḥ
Vocativearthasambhave arthasambhave arthasambhavāḥ
Accusativearthasambhavām arthasambhave arthasambhavāḥ
Instrumentalarthasambhavayā arthasambhavābhyām arthasambhavābhiḥ
Dativearthasambhavāyai arthasambhavābhyām arthasambhavābhyaḥ
Ablativearthasambhavāyāḥ arthasambhavābhyām arthasambhavābhyaḥ
Genitivearthasambhavāyāḥ arthasambhavayoḥ arthasambhavānām
Locativearthasambhavāyām arthasambhavayoḥ arthasambhavāsu

Adverb -arthasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria