Declension table of ?arthasambhava

Deva

MasculineSingularDualPlural
Nominativearthasambhavaḥ arthasambhavau arthasambhavāḥ
Vocativearthasambhava arthasambhavau arthasambhavāḥ
Accusativearthasambhavam arthasambhavau arthasambhavān
Instrumentalarthasambhavena arthasambhavābhyām arthasambhavaiḥ arthasambhavebhiḥ
Dativearthasambhavāya arthasambhavābhyām arthasambhavebhyaḥ
Ablativearthasambhavāt arthasambhavābhyām arthasambhavebhyaḥ
Genitivearthasambhavasya arthasambhavayoḥ arthasambhavānām
Locativearthasambhave arthasambhavayoḥ arthasambhaveṣu

Compound arthasambhava -

Adverb -arthasambhavam -arthasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria